मेधावी बालकः
अभ्यास-प्रश्नाः
प्रश्न: 1. उच्चारणं कुरुत(उच्चारण करो)-
लोट् (आज्ञार्थक)
पठतु पठताम् पठन्तु
पठ पठतम् पठत
पठानि पठाव पठाम
प्रश्न: 2. शब्दं योजयित्वा लिखत-
पठ् + क्त्वा (त्वा) = पठित्वा = पढ़ करके
श्रु + क्त्वा (त्वा) = श्रुत्वा = सुन करके
पिब्+ क्त्वा (त्वा) = पीत्वा = पी करके
नी + क्त्वा (त्वा) = नीत्वा = ले करके
भू + क्त्वा (त्वा) = भूत्वा = हो करके
कृ + क्त्वा (त्वा) = कृत्वा = करके
प्रश्न: 3. ‘उटि देह च नै अपि पौरु उवाच’ सूत्रं स्मरत।
उत्तरम्- विद्यार्थी सूत्र का स्मरण करें।
प्रश्न: 4. रंग संयोजनं कृत्वा उत्तराखण्डस्य मानचित्रस्योपरि यथास्थानं जनपदनामानि लिखत-
उत्तरम्- मानचित्र के लिए यहां क्लिक करें।
प्रश्न: 5. उत्तराणि लिखत-
(क) – उत्तराखण्डे कति जनपदानि सन्ति?
उत्तरम् – उत्तराखण्डे त्रयोदश जनपदानि सन्ति।
(ख) – सुरेन्द्रः एकपदेन किं वदति ?
उत्तरम्- सुरेन्द्रः एकपदेन ‘उटि देह च नै अपि पौरु उवाच‘ इति वदति।
(ग) – ‘उटि देह च नै अपि पौरु उवाच’ सूत्रे आगतानां जनपदानां नामानि लिखत।
उत्तरम् – ‘उटि देह च नै अपि पौरु उवाच‘ सूत्रे आगतानां जनपदानां नमानि निम्नलिखितानि सन्ति- उत्तरकाशी, टिहरी, देहरादूनं, हरिद्वारं, चम्पावतं, नैनीतालः, अल्मोड़ा, पिथौरागढ़ः, पौड़ी गढ़वालः, रुद्रप्रयागः, ऊधमसिंहनगरं, बागेश्वरः, चमोली च।
प्रश्न: 6. मञ्जूषातः उपसर्गान् चित्वा शब्दनिर्माणं कुरुत
(आ, उत्, उप, प्रति)
उतरम्- आ + गच्छति – आगच्छति।
उत् + स्थापयति -उत्थापयति।
उप+ गच्छति – उपगच्छति।
प्रति+ दिनम् – प्रतिदिनम्।
गतिविधि – शिक्षक द्वारा सम्पादित करवाई जाएगी।
तृतीय पाठ- ‘वृक्षारोपणम्’ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-