वृक्षारोपणम्
तृतीयः पाठः
अभ्यास-प्रश्ना:
1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)-
वृक्षारोपणम् जन्मतः
प्राङ्गणे मृत्युपर्यन्तम्
किमर्थम् कर्तयिष्यति
विद्यालये वृक्षरक्षायै
2. अधोलिखितानां पदानां वर्णविच्छेदं प्रदर्शयत-
यथा-गास्यन्ति- ग्+आ+स्+य्+अ+न्+त्+इ
नाटिकायाः- न्+आ+ट्+इ+क्+आ+य्+आ+:
पर्यन्तं-प्+अ+र्+य्+अ+न्+त्+म्
शोभनम्-श्+ओ+भ्+अ+न्+अ+म्
आरोपणम्- आ+र्+ओ+प्+अ+ण्+अ+म्
विद्यालयस्य- व्+इ+द्+य्+आ+ल्+अ+य्+अ+स्+य्+अ
3.एतानि कथनानि कः वदति कं वदति लिखत-
कथनानि कः वदति कं वदति
(क) श्वः विद्यालये वृक्षारोपणं भविष्यति रत्ना मातरम्
(ख) वयम् एकां नाटिकां करिष्यामः रत्ना मातरम्
(ग)शोभनम्! त्वं कस्य अभिनयं करिष्यसि? माता रत्नाम्
(घ) पुत्रि! त्वमपि बहुवृक्षान् आरोपय माता रत्नाम्
(ङ) अस्माकम् उत्तराखण्डे तु वृक्षरक्षायै
‘चिपको आन्दोलनम्’ अभवत्। माता रत्नाम्
4.मञ्जूषातः प्रश्नवाचकान् शब्दान् चित्वा वाक्यं पूरयत-
(किम्, कस्य, कदा)
यथा-(क) श्वः विद्यालये वृक्षारोपणं भविष्यति।
(क) कदा विद्यालये वृक्षारोपणं भविष्यति?
(ख)मम कक्षायाः छात्राः गीतं गास्यन्ति।
(ख) मम कक्षायाः छात्राः किं गास्यन्ति?
(ग) मम कक्षायाः छात्राः गास्यन्ति।
(ग) कस्य कक्षायाः छात्राः गास्यन्ति?
(घ)अस्माकम् उत्तराखण्डे तु वृक्षरक्षायै ‘चिपको आन्दोलनम्’ अभवत्।
(घ).अस्माकम् उत्तराखण्डे तु वृक्षरक्षायै किम् अभवत्?
5.प्रश्नानाम् उत्तराणि लिखत-
1.का अतीव प्रसन्ना अस्ति?
उत्तरम्-रत्ना अतीव प्रसन्ना अस्ति।
2.रत्ना कस्य अभिनयं करिष्यति?
उत्तरम्-रत्ना वृक्षरक्षकस्य अभिनयं करिष्यति।
3.उत्तराखण्डे वृक्षरक्षायै किम् आन्दोलनम् अभवत्?
उत्तरम्-उत्तराखण्डे वृक्षरक्षायै ‘चिपको आन्दोलनम्’ अभवत्।
4.चिपको आन्दोलनस्य नेतारः के सन्ति?
उत्तरम्- सुन्दरलाल बहुगुणा, चण्डीप्रसादभट्टः, गौरा देवी च चिपको आन्दोलनस्य नेतारः सन्ति।
6.अधोलिखित-पदानां सन्धिविच्छेदं कुरुत-
विद्यालयः विद्या + आलयः
वृक्षारोपणम् वृक्ष + आरोपणम्
अतीव अति + इव
उत्तराखण्ड उत्तर + अखण्ड
गतिविधि- छात्र शिक्षक के मार्गदर्शन में पाठ्यपुस्तक में दी गई गतिविधियों को सम्पादित करें।
चतुर्थ पाठ- ‘संस्कृत-महोत्सवः’ पाठ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-
सर्वाधिकार सुरक्षित-……