संस्कृत-महोत्सवः
चतुर्थः पाठः
अभ्यास-प्रश्नाः
1.पद्यांशान् योजयत-
संस्कृतोत्सवं मनोहरं
दर्शयन्ति सङ्गताः
वर्धयामहे मुदा
संस्कृतं अहर्निशं
कर्तुमेव संस्कृतेन
उत्तराणि-
संस्कृतोत्सवं मुदा
दर्शयन्ति संस्कृतेन
वर्धयामहे अहर्निशं
संस्कृतं मनोहरम्
कर्तुमेव सङ्गताः
- दत्त-पदानां सहायतया प्रश्न-निर्माणं कुरुत-
(किं किं, के, किं, कदा)
(क).संस्कृतोत्सवः श्रावणपूर्णिमा दिने भवति।
प्रश्नः- संस्कृतोत्सवः कदा भवति ?
(ख) जनाः गान-हास्य-भाषण-नृत्यनाटकादिकं संस्कृतोत्सवे दर्शयन्ति ।
प्रश्नः- जनाः किं किं संस्कृतोत्सवे दर्शयन्ति?
(ग) वयं संस्कृतोत्सवे प्रतिभागिनो भवेम।
प्रश्नः- के संस्कृतोत्सवे प्रतिभागिनो भवेम?
(घ) वयम् अहर्निशं संस्कृतं वर्धयामहे।
प्रश्नः- वयम् अहर्निशं किं वर्धयामहे?
3.सन्धिं कुरुत-
(क) संस्कृत + उत्सवं =संस्कृतोत्सवं
(ख) संस्कृत+ अनुरागिणः= संस्कृतानुरागिणः
(ग) नृत्यनाटक + आदिकम् =नृत्यनाटकादिकम्
(घ) कर्तुम् + एव= कर्तुमेव
4.सत्यकथनानां समक्षम् ‘आम्’ (हाँ) असत्यकथनानां समक्षं ‘न’ इति लिखत-
(क)श्रावणस्य पूर्णिमा दिने संस्कृतोत्सवः भवति। (आम्)
(ख) संस्कृतं मनोहरं नास्ति।(न)
(ग)संस्कृतोत्सवे संस्कृतेन नृत्यनाटकादिकं दर्शयन्ति ।(आम्)
(घ) संस्कृत भाषा शुद्ध-परिष्कृत भाषा नास्ति।(न)
गतिविधि-छात्र शिक्षक के मार्गदर्शन में पाठ्यपुस्तक में दी गई गतिविधि को सम्पादित करें।
पञ्चम पाठ-‘उत्तराखण्डस्य राज्यप्रतीकानि’ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-