उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः

 

  उत्तराखण्डस्य राज्यप्रतीकानि

                                             पञ्चमः पाठः

अभ्यास-प्रश्नाः

  1. रिक्तस्थानानि पूरयत-

         (क) बुराँशवृक्षः उत्तराखण्डस्य राज्यवृक्षः अस्ति।

         (ख) मोनालः नीलपिंगल वर्णः शिरसि मयूरवत् शिखां धारयति।

         (ग) कस्तूरी मृग: श्रृंगरहितः भवति।

         (घ) त्रिपर्वतश्रृंखलानाम् उपरि अशोकस्तम्भः अस्ति।

         (ङ) ब्रह्मकमलं वर्षपर्यन्तं प्राप्यते।

  1. प्रश्नानाम् उत्तराणि लिखत-

      प्रश्न:(क) राज्य-चि‌ह्नानि किं ज्ञापयन्ति ?

      उत्तरम् – राज्यचिह्नानि प्रदेशस्य स्वरूपं विचारशैलीं च ज्ञापयन्ति।

      प्रश्नः (ख)अस्माकं राज्यपुष्पं किम् अस्ति ?

      उत्तर – अस्माकं राज्यपुष्पं ब्रह्मकमलम् अस्ति।

      प्रश्न: (ग) उत्तराखण्डस्य राज्यवृक्षः कः अस्ति?

      उत्तरम्- उत्तराखण्डस्य राज्यवृक्षः बुराँशः अस्ति।

      प्रश्न: (घ) ‘हिमालयस्य मयूरः’ इति नाम्ना कः विख्यातः अस्ति?

      उत्तरम्- ‘हिमालयस्य मयूरः’ इति नाम्ना मोनालः विख्यातः अस्ति।

      प्रश्नः (ङ) कस्तूरीमृगस्य चर्म कीदृशः भवति ?

      उत्तरम्- कस्तूरीमृगस्य चर्मणि कृष्णाः पीताः च चित्रकाः भवन्ति।

3.वाक्यानि रचयत-

             उत्तराखण्डस्य राजधानी देहरादूनम् अस्ति।

उत्तराखण्डस्य राज्यवृक्षः बुराँशः अस्ति।

उत्तराखण्डस्य राज्यपुष्पं ब्रह्मकमलम् अस्ति।

उत्तराखण्डस्य राज्यपक्षी मोनलः अस्ति।

उत्तराखण्डस्य राज्यपशु: कस्तूरीमृग: अस्ति।

उत्तराखण्डस्य जनपदानि त्रयोदशानि सन्ति।

4.चित्राणि दृष्ट्वा संख्यां लिखत (पाठ्यपुस्तक में चित्र देखकर संख्या लिखिए)-

    1. पञ्च कन्दुकाः।
    2. द्वौ मयूरौ।
    3. चत्वारः बालका: ।

गतिवधि-छात्र समूह में राज्यप्रतीकों का चार्ट बनाकर उनके विषय में कक्षा में बताएं।

निर्देशः- छात्र विषयाध्यापक के मार्गदर्शन में गतिविधि सम्पादित करें।

षष्ठपाठ-‘अलसः बालः’ पाठ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-

सर्वाधिकारसुरक्षित-………..

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!