उत्तराखण्डस्य राज्यप्रतीकानि
पञ्चमः पाठः
अभ्यास-प्रश्नाः
- रिक्तस्थानानि पूरयत-
(क) बुराँशवृक्षः उत्तराखण्डस्य राज्यवृक्षः अस्ति।
(ख) मोनालः नीलपिंगल वर्णः शिरसि मयूरवत् शिखां धारयति।
(ग) कस्तूरी मृग: श्रृंगरहितः भवति।
(घ) त्रिपर्वतश्रृंखलानाम् उपरि अशोकस्तम्भः अस्ति।
(ङ) ब्रह्मकमलं वर्षपर्यन्तं प्राप्यते।
- प्रश्नानाम् उत्तराणि लिखत-
प्रश्न:(क) राज्य-चिह्नानि किं ज्ञापयन्ति ?
उत्तरम् – राज्यचिह्नानि प्रदेशस्य स्वरूपं विचारशैलीं च ज्ञापयन्ति।
प्रश्नः (ख)अस्माकं राज्यपुष्पं किम् अस्ति ?
उत्तर – अस्माकं राज्यपुष्पं ब्रह्मकमलम् अस्ति।
प्रश्न: (ग) उत्तराखण्डस्य राज्यवृक्षः कः अस्ति?
उत्तरम्- उत्तराखण्डस्य राज्यवृक्षः बुराँशः अस्ति।
प्रश्न: (घ) ‘हिमालयस्य मयूरः’ इति नाम्ना कः विख्यातः अस्ति?
उत्तरम्- ‘हिमालयस्य मयूरः’ इति नाम्ना मोनालः विख्यातः अस्ति।
प्रश्नः (ङ) कस्तूरीमृगस्य चर्म कीदृशः भवति ?
उत्तरम्- कस्तूरीमृगस्य चर्मणि कृष्णाः पीताः च चित्रकाः भवन्ति।
3.वाक्यानि रचयत-
उत्तराखण्डस्य राजधानी देहरादूनम् अस्ति।
उत्तराखण्डस्य राज्यवृक्षः बुराँशः अस्ति।
उत्तराखण्डस्य राज्यपुष्पं ब्रह्मकमलम् अस्ति।
उत्तराखण्डस्य राज्यपक्षी मोनलः अस्ति।
उत्तराखण्डस्य राज्यपशु: कस्तूरीमृग: अस्ति।
उत्तराखण्डस्य जनपदानि त्रयोदशानि सन्ति।
4.चित्राणि दृष्ट्वा संख्यां लिखत (पाठ्यपुस्तक में चित्र देखकर संख्या लिखिए)-
-
- पञ्च कन्दुकाः।
- द्वौ मयूरौ।
- चत्वारः बालका: ।
गतिवधि-छात्र समूह में राज्यप्रतीकों का चार्ट बनाकर उनके विषय में कक्षा में बताएं।
निर्देशः- छात्र विषयाध्यापक के मार्गदर्शन में गतिविधि सम्पादित करें।
षष्ठपाठ-‘अलसः बालः’ पाठ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-
सर्वाधिकारसुरक्षित-………..