उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः

उत्तराखण्डस्य इतिहासकारः

अष्टमः पाठः

अभ्यासप्रश्नाः

प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-

 (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत् ?

 उत्तरम्  – शिवप्रसाद डबरालः ‘चारणः’ प्रख्यातः साहित्यकारः,                           सम्पादकः, पुरातत्त्ववेता, इतिहासकारः, ज्योतिर्विद्,                       भाषाविद्, प्राध्यापकः च अभवत्।

(ख) चारणस्य जन्म कदा अभवत् ?

उत्तरम्- चारणस्य जन्म 1912 तमे ख्रीष्टाब्दौ नवम्बरमासस्य                        द्वादश  दिनाङ्‌के अभवत्।

(ग) शिवप्रसाद डबरालः स्वस्य ‘चारणः’ नाम कथं सार्थकम्                    अकरोत्?                                                                                 

उत्तरम्-शिवप्रसाद डबरालः वीररस-प्रधानकाव्य-लेखनेन तथा निरन्तरं पुरातात्त्विक-भ्रमणकारणेन स्वस्य ‘चारण’ इति नाम सार्थकम् अकरोत्।

(घ) शिवप्रसादडबरालः स्वजीवने कानि कार्याणि अकरोत् ?

उत्तरम- शिवप्रसाद डबरालः स्वजीवने अनेकानेक-काव्यनाटकादीनि अलिखत्, बालानां कृते वीरवन्दना नाम अन्त्याक्षरिपुस्तिकां, उत्तराखण्डस्य इतिहासं च अरचयत्। वीरगाथा प्रकाशनस्य, बृहत्पुरातत्त्वसंग्रहालयस्य पुस्तकालयस्य च स्थापनां अकरोत्।

(ङ) शिवप्रसाद डबरालः ‘चारणः’ कदा दिवंगतः?

उत्तरम् – शिवप्रसाद डबरालः ‘चारणः’ नवम्बरमासस्य 24 दिनाङ्के 1999 तमे ख्रीष्टाब्दौ दिवंगतः।

प्रश्न: 2. निम्नांकित-शब्दानां सन्धिविच्छेदम् अवगच्छत-

 एवमेव            =        एवम् +  एव

 अनेकानेक      =       अनेक + अनेक

 पुस्तकालयस्य =        पुस्तक +  आलयस्य

प्रश्न: 3. भूतकालिक-क्रियापदानां सूची निर्माणं कुरुत-

        यथा-

              अभवन्     आसीत्       अलभत्

              अभवत्     अरचयत्     अकरोत्

              अलिखत्   

प्रश्न: 4. पाठस्य घटनाक्रमानुसारेण पंक्तिं निर्धारयत-

(क) अतएव जनैः एतं ‘इन्साइक्लोपीडिया ऑफ उत्तराखण्ड’ अपि उच्यते।

(ख) सः एकविंशतिखण्डेषु उत्तराखण्डस्य इतिहासम् अलिखत्।

(ग) अस्य पिता कृष्णदत्तः डबरालः कर्तव्यनिष्ठः, प्रधानाध्यापकः आसीत्।

(घ) उत्तराखण्डः रत्नप्रसूता धरा अस्ति।

 

उत्तरम्-

(क) उत्तराखण्डः रत्नप्रसूता धरा अस्ति।

(ख) अस्य पिता कृष्णदत्तः डबरालः कर्तव्यनिष्ठः, प्रधानाध्यापकः              आसीत्।

(ग) सः एकविंशतिखण्डेषु उत्तराखण्डस्य इतिहासम् अलिखत्।

(घ) अतएव जनैः एनं ‘इन्साइक्लोपीडिया ऑफ उत्तराखण्ड’ अपि उच्यते।

प्रश्नः-5 पठन्तु अवगच्छन्तु च-

 

  उत्तराखण्डस्य प्रमुख-संस्कृत-साहित्यकाराः          तेषां प्रमुख-कृतयः
  प0 लोकरत्नपंत ‘गुमानी’        गंगाशतकम्, जगन्नाथाष्टकम्, अंग्रेजराज्यवर्णनं
  शशिधरभट्टः         वीरतरंगणी
  हरिकृष्णदौर्गादत्तिः         शतश्लोकी रघुवंशम्
  प0 सदानन्द डबरालः         नरनारायणीयम्, रासविलासः, दिव्यचरितम्
  भरतज्योतिकरायः        मानोदय, रामायणप्रदीपम्
 आचार्य बालकृष्ण भट्टः        कनकवंशमहाकाव्यम्
  आचार्य उर्वीदत्तडंगवालः        एडवर्डवंश महाकाव्यम्
  डॉ.शिवप्रसाद भारद्वाजः        भारतसन्देशः, महावीरचरितम्, हूणपराजयम्

 

गतिविधि – विद्यार्थी अपने शिक्षक के मार्गदर्शन में पाठ्यपुस्तक में दी गई गतिविधियां सम्पादित करें।

नवमपाठ-‘प्रार्थनापत्रम्’ के प्रश्नों के उत्तरों के लिए यहां क्लिक करें-

                                      

 

                                   बालपृष्ठम्

 निर्देश-चक्रिका से वाक्य बनाते हुए खेलिए |

    1. लवस्य जनकः रामः।
    2. दशरथस्य पुत्रः रामः।
    3. रामस्य सेवकः हनुमान्।
    4. भरतस्य  अग्रज: राम:
    5.  रामस्य शत्रुः रावणः।
    6. अयोध्यानगरस्य नृपः रामः।
    7. सुग्रीवस्य मित्रम् रामः।
    8. विभीषणस्य प्रभुः रामः।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!