चौराः पलायिताः
दशमः पाठः
आमोदिनी प्रथमः भागः
1.अभ्यासः
प्रश्न:-उत्तराखण्डस्य जनाः कथं भवन्ति?
उत्तरम्-उत्तराखण्डस्य जनाः सदाचारिणः सरलाः वीराश्च भवन्ति।
प्रश्न:-गोरखधुनी कुत्र अस्ति?
उत्तरम्- गोरखधुनी कुमाऊँमण्डले अस्ति।
प्रश्न:- ग्रामीणस्य नाम किम् अस्ति ?
उत्तरम्-ग्रामीणस्य नाम शिवदेवः अस्ति।
प्रश्न:- कुमाऊँ भाषायाम् ‘इजा’ कां कथयन्ति ?
उत्तरम्- कुमाऊँ भाषायाम् ‘इजा’ मातरं कथयन्ति।
प्रश्न: – ग्रामीणान् मार्गे के अमिलन् ?
उत्तरम्-ग्रामीणान् मार्गे चौराः अमिलन्।
प्रश्न:2. रिक्तस्थानानि पूरयत-
-
- तदानीं बसरेलयानादि व्यवस्था नासीत्।
- ग्रामीणाः पादाभ्यां चलन्तः प्रयागम् अगच्छन्।
- मार्गे तेषां समीपं बहवः चौराः आगच्छन्।
- सर्वे यात्रिणः चौरेभ्यः भीताः अभवन्।
प्रश्न: 3. सत्यं /असत्यं लिखत-
-
- बहवः ग्रामीणाः भ्रमणाय प्रयागम् अगच्छन्। (असत्यम्)
- उत्तराखण्डस्य जनाः सदाचारिणः सरलाः वीराश्च भवन्ति। (सत्यम्)
- ते रेलयानेन प्रयागं प्रति अगच्छन्। (असत्यम्)
- ते चौराः पलायनम् अकुर्वन् | (सत्यम्)
प्रश्न: 4.उचित-विरामचिह्नानि प्रदर्शयत-
मार्गे बहवः चौराः तेषां समीपम् आगत्य अवदन्– “भो! भवतां समीपे यत् धनम् अस्ति तत् सर्वम् अस्मभ्यं ददतु। अन्यथा अत्रैव भवतां मरणं सुनिश्चितम् अस्ति।“
5.उचितं मेलनं कुरुत-
यथा-बहवः – बहुत से
श्रुत्वा – भयभीत
अगच्छन् – पास में
अस्मभ्यं – बहुत से
नूनम् – गए
दृष्ट्वा – निश्चित ही
चौराः – सुनकर
सन्निकटे – हमारे लिए
भीत ग्रस्तं – चोर
उत्तराणि-
बहवः – बहुत से
श्रुत्वा – सुनकर
अगच्छन् – गए
अस्मभ्यं – हमारे लिए
नूनम् – निश्चय ही
दृष्ट्वा – देखकर
चौराः – चोर
सन्निकटे – पास में
भीत ग्रस्तं – भयभीत
6.सन्धिं कुरुत-
अथ+ एकदा = अथैकदा
अथ +एव = अथैव
अत्र +एव = अत्रैव
सदा + एव = सदैव
एक +एक = एकैक
लोकभाषातत्त्वम्-
7.निम्नांकित-संस्कृत-शब्दान् लोकभाषायां लिखत।
यथा- माता=इजा, चुल्लिका=चुल्लू, भाण्ड=भाण्डा, भगिनी=भुली
पिता, नारंगम्, कुक्कुरः, गोष्ठः, सूकरः, बिडालः, इतः, आम्रं, कदली, द्यौ।
निर्देश- विद्यार्थी उपर्युक्त दिए गए अन्य शब्दों को भी अपनी लोकभाषा में लिखें।