चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः

                             चौराः पलायिताः

                               दशमः पाठः

                                   आमोदिनी प्रथमः भागः

1.अभ्यासः

प्रश्न:-उत्तराखण्डस्य जनाः कथं भवन्ति?

उत्तरम्-उत्तराखण्डस्य जनाः सदाचारिणः सरलाः वीराश्च भवन्ति।

प्रश्न:-गोरखधुनी कुत्र अस्ति?

उत्तरम्- गोरखधुनी कुमाऊँमण्डले अस्ति।

प्रश्न:-   ग्रामीणस्य नाम किम् अस्ति ?

उत्तरम्-ग्रामीणस्य नाम शिवदेवः अस्ति।

प्रश्न:-    कुमाऊँ भाषायाम् ‘इजा’ कां कथयन्ति ?

उत्तरम्- कुमाऊँ भाषायाम् ‘इजा’ मातरं कथयन्ति।

प्रश्न: –  ग्रामीणान् मार्गे के अमिलन् ?

उत्तरम्-ग्रामीणान् मार्गे चौराः अमिलन्।

प्रश्न:2. रिक्तस्थानानि पूरयत-

    1.  तदानीं बसरेलयानादि व्यवस्था नासीत्।
    2.  ग्रामीणाः पादाभ्यां चलन्तः प्रयागम् अगच्छन्।
    3.  मार्गे तेषां समीपं बहवः चौराः आगच्छन्।
    4. सर्वे यात्रिणः चौरेभ्यः भीताः अभवन्।

प्रश्न:  3. सत्यं /असत्यं लिखत-

    1.  बहवः ग्रामीणाः भ्रमणाय प्रयागम् अगच्छन्।       (असत्यम्)
    2.  उत्तराखण्डस्य जनाः सदाचारिणः सरलाः वीराश्च भवन्ति। (सत्यम्)
    3.  ते रेलयानेन प्रयागं प्रति अगच्छन्। (असत्यम्)
    4.  ते चौराः पलायनम् अकुर्वन् | (सत्यम्)

प्रश्न: 4.उचित-विरामचिह्नानि प्रदर्शयत-

 मार्गे बहवः चौराः तेषां समीपम् आगत्य अवदन्–  “भो! भवतां  समीपे  यत् धनम् अस्ति तत् सर्वम् अस्मभ्यं ददतु अन्यथा अत्रैव भवतां मरणं सुनिश्चितम् अस्ति।

5.उचितं मेलनं कुरुत-

 

यथा-बहवः       –     बहुत से

 

 श्रुत्वा       –     भयभीत

अगच्छन् –      पास में

अस्मभ्यं    –    बहुत से

 नूनम्        –   गए

 दृष्ट्वा       –    निश्चित ही

 चौराः       –    सुनकर

 सन्निकटे    –   हमारे लिए

 भीत ग्रस्तं   –  चोर

उत्तराणि-

बहवः       –     बहुत से

श्रुत्वा       –      सुनकर

अगच्छन् –      गए

अस्मभ्यं    –     हमारे लिए

नूनम्        –     निश्चय ही

दृष्ट्वा       –      देखकर

चौराः       –      चोर

सन्निकटे    –    पास में

भीत ग्रस्तं   –    भयभीत

      6.सन्धिं कुरुत-

अथ+ एकदा   =   अथैकदा

अथ +एव      =     अथैव

अत्र  +एव     =      अत्रैव

सदा + एव    =      सदैव

एक +एक     =      एकैक

लोकभाषातत्त्वम्-

7.निम्नांकित-संस्कृत-शब्दान् लोकभाषायां लिखत।

यथा- माता=इजा, चुल्लिका=चुल्लू, भाण्ड=भाण्डा, भगिनी=भुली

पिता, नारंगम्, कुक्कुरः, गोष्ठः, सूकरः, बिडालः, इतः, आम्रं, कदली, द्यौ।

निर्देश- विद्यार्थी उपर्युक्त दिए गए अन्य शब्दों को भी अपनी लोकभाषा में लिखें।

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Content is protected !!