भास्वती प्रथमः भागः
कक्षा 11 के संस्कृत पाठ्यपुस्तकभास्वती को डाउनलोड करने के लिए यहां क्लिक करें- भास्वती
अलंकारों की संख्या
अलंकारों की संख्या अलंकारों की संख्या के निर्धारण में प्रायः सभी आचार्यों में मतभेद पाया…
अलंकार
‘अलंकार’ ‘अलङ्करोतीत्यलङ्कारः’ इस संस्कृत व्युत्पत्ति…
डॉ.जगदीशप्रसाद सेमवाल
डॉ.जगदीशप्रसाद-सेमवालः…
चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः
चौराः पलायिताः दशमः पाठः …
प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः
प्रार्थनापत्रम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…
हनुमान चालीसा
श्रीहनुमानचालीसा श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारी। बरनउँ रघुबर बिमल जसु जो दायकु…
पुरुषसूक्तम्
पुरुषसूक्तम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिꣳ सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ पुरुष एवेदꣳ सर्वं यद्भूतं यच्च…
भ्रष्टाचार पर निबंध हिन्दी में
‘भ्रष्टाचार’ पर निबंध ‘भ्रष्टाचार’ शब्द मूलतः दो शब्दो के मेल से बनता है, भ्रष्ट+आचार ;अर्थात्…