उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः

    उत्तराखण्डस्य राज्यप्रतीकानि                        …

संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः

संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत-             संस्कृतोत्सवं       …

वृक्षारोपणम्, तृतीयः पाठः आमोदिनी, प्रथमः भागः

वृक्षारोपणम्  तृतीयः पाठः अभ्यास-प्रश्ना: 1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)-           वृक्षारोपणम्   …

मेधावी बालकः द्वितीयः पाठः आमोदिनी भाग-1

                               …

मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1

मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :-  वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…

error: Content is protected !!