भ्रष्टाचार यहाँ भ्रष्टाचार वहाँ भ्रष्टाचार, कह-कह सब…
Year: 2025
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः
उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…
भास्वती प्रथमः भागः
कक्षा 11 के संस्कृत पाठ्यपुस्तकभास्वती को डाउनलोड करने के लिए यहां क्लिक करें- भास्वती
अलंकारों की संख्या
अलंकारों की संख्या अलंकारों की संख्या के निर्धारण में प्रायः सभी आचार्यों में मतभेद पाया…
अलंकार
‘अलंकार’ ‘अलङ्करोतीत्यलङ्कारः’ इस संस्कृत व्युत्पत्ति…
डॉ.जगदीशप्रसाद सेमवाल
डॉ.जगदीशप्रसाद-सेमवालः…
चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः
चौराः पलायिताः दशमः पाठः …
प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः
प्रार्थनापत्रम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…
हनुमान चालीसा
श्रीहनुमानचालीसा श्रीगुरु चरन सरोज रज निज मनु मुकुरु सुधारी। बरनउँ रघुबर बिमल जसु जो दायकु…