शिवजी की आरती जय शिव ओंकारा भज शिव ओंकारा। ब्रह्मा विष्णु सदाशिव अर्धांगी धारा ॥ जय…
Month: January 2025
जगदीश जी की आरती
जगदीश जी की आरती ओ३म् जय जगदीश हरे, स्वामी जय जगदीश हरे। भक्त जनों के संकट,…
गणेश जी की आरती
गणेश जी की आरती जय गणेश जय गणेश जय गणेश देवा। माता जाकी पार्वती…
उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः
उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत- (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…
सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः
सुभाषितानि सप्तमः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें। प्रश्न: 2.…
अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः
अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य – …