उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः

उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-  (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…

सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः

सुभाषितानि  सप्तमः पाठः   अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें।  प्रश्न: 2.…

अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः

अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य          –       …

श्रीकृष्ण-सेमवालः आधुनिक-संस्कृत-रचनाकारः

श्रीकृष्ण-सेमवालः        जन्मपरिचयः शिक्षा च- अस्य संस्कृत-समुपासकस्य जन्म केदारघाट्याः ‘यमुनापुर-(ह्यूण)’ ग्रामे जनवरीमासस्य पञ्चमे दिनाङ्के नवचत्वारिंशदधिकनवदशतमे वर्षे(05-01-1949)…

डॉ.जीतराम भट्टः आधुनिक-संस्कृत-रचनाकारः

डॉ.जीतराम भट्टः         जन्मपरिचयः शिक्षा च- अत्यन्तसरलस्वभावः डॉ.जीतराम भट्टः संस्कृतस्य परमविद्वानस्ति। अयं संस्कृतमातृसेवको निरन्तरं संस्कृतं सेवते।…

श्री पुरुषोत्तम-डोभालः आधुनिक-उत्तराखण्डीय-संस्कृत-रचनाकारः

श्री पुरुषोत्तम-डोभालः जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म  उत्तराखण्डराज्यस्य ‘टिहरी’ जनपदान्तर्गते बड़ियारगढ़-पट्यां ‘मुसमोला’ नामाभिधेये ग्रामे अगस्तमासे 1925…

श्री बुद्धिवल्लभः आधुनिक-संस्कृत-रचनाकारः

श्री बुद्धिवल्लभः  जन्मपरिचयः शिक्षा च-अस्य संस्कृतसमुपासकस्य जन्म उत्तराखण्डराज्यस्य पौड़ीजनपदान्तर्गते पट्टी-तल्ला उदयपुरे ‘आमणी’ नामाभिधेये ग्रामे 1936 ई.…

डॉ. प्रकाशचन्द्रपन्तः ‘दीप’

डॉ. प्रकाशचन्द्रपन्तः ‘दीप’    जन्मपरिचयः शिक्षा च- विविधप्रतिभासम्पन्नोऽयं  नवोदितः संस्कृत-कविः स्वकीय-सरस-रचना-कौशलेन पाठकानां हृदयमावर्जयति। अस्य रचनाकारस्य जन्म…

उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः

    उत्तराखण्डस्य राज्यप्रतीकानि                        …

संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः

संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत-             संस्कृतोत्सवं       …

error: Content is protected !!