उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः

उत्तराखण्डीय-समकालिन-संस्कृत-स्तोत्रकाव्यानां प्रवृत्तयः          ‘स्तोत्र’ शब्दः संस्कृतस्य ‘ष्टु’ धातोः निष्पद्यते, यस्यार्थो भवति प्रशंसाकरणम्। संस्कृतसाहित्ये कस्यचिद्देवस्य…

डॉ.जगदीशप्रसाद सेमवाल

                               डॉ.जगदीशप्रसाद-सेमवालः…

चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः

                             चौराः पलायिताः                                दशमः पाठः                    …

प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः

 प्रार्थनापत्रम्   नवमः पाठः  अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…

पुरुषसूक्तम्

   पुरुषसूक्तम् ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्। स भूमिꣳ  सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥१॥ पुरुष एवेदꣳ  सर्वं यद्भूतं यच्च…

श्रीसङ्कष्टनाशनगणेशस्तोत्रम्

श्रीसङ्कष्टनाशनगणेशस्तोत्रम् प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥१॥ प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्। तृतीयं…

श्रीनवग्रहस्तोत्रम्

                श्रीनवग्रहस्तोत्रम् जपाकुसुमसंकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम्॥१॥ दधिशङ्खतुषाराभं क्षीरोदार्णवसम्भवम्। नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम्॥२॥…

उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः

उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-  (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…

सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः

सुभाषितानि  सप्तमः पाठः   अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें।  प्रश्न: 2.…

अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः

अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य          –       …

error: Content is protected !!