चौराः पलायिताः दशमः पाठः …
Category: कक्षा-6 आमोदिनी भाग-1
कक्षा 6 से 12 तक के पाठ्यक्रम को इस कैटेगिरी में सम्मलित किया गया है। विद्यार्थियों के सहयोग हेतु यहां कक्षावार एवं विषयवार पाठ्यसामग्री को उपलब्ध कराया गया है।
प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः
प्रार्थनापत्रम् नवमः पाठः अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…
उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः
उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत- (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…
सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः
सुभाषितानि सप्तमः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें। प्रश्न: 2.…
अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः
अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य – …
उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः
उत्तराखण्डस्य राज्यप्रतीकानि …
संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः
संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत- संस्कृतोत्सवं …
वृक्षारोपणम्, तृतीयः पाठः आमोदिनी, प्रथमः भागः
वृक्षारोपणम् तृतीयः पाठः अभ्यास-प्रश्ना: 1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)- वृक्षारोपणम् …
मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1
मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :- वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…