चौराः पलायिताः, दशमः पाठः, आमोदिनी प्रथमः भागः

                             चौराः पलायिताः                                दशमः पाठः                    …

प्रार्थनापत्रम्, नवमः पाठः, आमोदिनी प्रथमः भागः

 प्रार्थनापत्रम्   नवमः पाठः  अभ्यास-प्रश्नाः प्रश्न: 1. उत्तराणि लिखत- (क) प्रार्थनापत्रं कः कस्मै लिखति ? उत्तरम्-…

उत्तराखण्डस्य इतिहासकारः,अष्टमः पाठः, आमोदिनी प्रथमः भागः

उत्तराखण्डस्य इतिहासकारः अष्टमः पाठः अभ्यास–प्रश्नाः प्रश्न: 1. प्रश्नानाम् उत्तराणि लिखत-  (क) शिवप्रसाद डबरालः ‘चारणः’ कः अभवत्…

सुभाषितानि, सप्तमः पाठः, आमोदिनी प्रथमः भागः

सुभाषितानि  सप्तमः पाठः   अभ्यास-प्रश्नाः प्रश्नः-1-सस्वरवाचनं कुरुत- उत्तरम्-छात्र स्वर सहित सुभाषितों का वाचन करें।  प्रश्न: 2.…

अलसः बालः, षष्ठः पाठः, आमोदिनी प्रथमः भागः

अलसः बालः षष्ठः पाठः अभ्यास-प्रश्नाः प्रश्नः-1-उच्चारणं कुरुत- स्वकार्य          –       …

उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः

    उत्तराखण्डस्य राज्यप्रतीकानि                        …

संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः

संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत-             संस्कृतोत्सवं       …

वृक्षारोपणम्, तृतीयः पाठः आमोदिनी, प्रथमः भागः

वृक्षारोपणम्  तृतीयः पाठः अभ्यास-प्रश्ना: 1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)-           वृक्षारोपणम्   …

मेधावी बालकः द्वितीयः पाठः आमोदिनी भाग-1

                               …

मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1

मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :-  वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…

error: Content is protected !!