डॉ.जगदीशप्रसाद-सेमवालः…
Category: समकालिक संस्कृत रचनाकार
श्रीकृष्ण-सेमवालः आधुनिक-संस्कृत-रचनाकारः
श्रीकृष्ण-सेमवालः जन्मपरिचयः शिक्षा च- अस्य संस्कृत-समुपासकस्य जन्म केदारघाट्याः ‘यमुनापुर-(ह्यूण)’ ग्रामे जनवरीमासस्य पञ्चमे दिनाङ्के नवचत्वारिंशदधिकनवदशतमे वर्षे(05-01-1949)…
डॉ.जीतराम भट्टः आधुनिक-संस्कृत-रचनाकारः
डॉ.जीतराम भट्टः जन्मपरिचयः शिक्षा च- अत्यन्तसरलस्वभावः डॉ.जीतराम भट्टः संस्कृतस्य परमविद्वानस्ति। अयं संस्कृतमातृसेवको निरन्तरं संस्कृतं सेवते।…
श्री पुरुषोत्तम-डोभालः आधुनिक-उत्तराखण्डीय-संस्कृत-रचनाकारः
श्री पुरुषोत्तम-डोभालः जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘टिहरी’ जनपदान्तर्गते बड़ियारगढ़-पट्यां ‘मुसमोला’ नामाभिधेये ग्रामे अगस्तमासे 1925…
श्री बुद्धिवल्लभः आधुनिक-संस्कृत-रचनाकारः
श्री बुद्धिवल्लभः जन्मपरिचयः शिक्षा च-अस्य संस्कृतसमुपासकस्य जन्म उत्तराखण्डराज्यस्य पौड़ीजनपदान्तर्गते पट्टी-तल्ला उदयपुरे ‘आमणी’ नामाभिधेये ग्रामे 1936 ई.…
डॉ. प्रकाशचन्द्रपन्तः ‘दीप’
डॉ. प्रकाशचन्द्रपन्तः ‘दीप’ जन्मपरिचयः शिक्षा च- विविधप्रतिभासम्पन्नोऽयं नवोदितः संस्कृत-कविः स्वकीय-सरस-रचना-कौशलेन पाठकानां हृदयमावर्जयति। अस्य रचनाकारस्य जन्म…
डॉ.हेमचन्द्र बेलवालः
डॉ.हेमचन्द्रबेलवालः जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…
डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’
डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’ जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म…