श्रीकृष्ण-सेमवालः जन्मपरिचयः शिक्षा च- अस्य संस्कृत-समुपासकस्य जन्म केदारघाट्याः ‘यमुनापुर-(ह्यूण)’ ग्रामे जनवरीमासस्य पञ्चमे दिनाङ्के नवचत्वारिंशदधिकनवदशतमे वर्षे(05-01-1949)…
Category: संस्कृतशिक्षा
डॉ.जीतराम भट्टः आधुनिक-संस्कृत-रचनाकारः
डॉ.जीतराम भट्टः जन्मपरिचयः शिक्षा च- अत्यन्तसरलस्वभावः डॉ.जीतराम भट्टः संस्कृतस्य परमविद्वानस्ति। अयं संस्कृतमातृसेवको निरन्तरं संस्कृतं सेवते।…
श्री पुरुषोत्तम-डोभालः आधुनिक-उत्तराखण्डीय-संस्कृत-रचनाकारः
श्री पुरुषोत्तम-डोभालः जन्मपरिचयः शिक्षा च-अस्य साहित्यकारस्य जन्म उत्तराखण्डराज्यस्य ‘टिहरी’ जनपदान्तर्गते बड़ियारगढ़-पट्यां ‘मुसमोला’ नामाभिधेये ग्रामे अगस्तमासे 1925…
श्री बुद्धिवल्लभः आधुनिक-संस्कृत-रचनाकारः
श्री बुद्धिवल्लभः जन्मपरिचयः शिक्षा च-अस्य संस्कृतसमुपासकस्य जन्म उत्तराखण्डराज्यस्य पौड़ीजनपदान्तर्गते पट्टी-तल्ला उदयपुरे ‘आमणी’ नामाभिधेये ग्रामे 1936 ई.…
डॉ. प्रकाशचन्द्रपन्तः ‘दीप’
डॉ. प्रकाशचन्द्रपन्तः ‘दीप’ जन्मपरिचयः शिक्षा च- विविधप्रतिभासम्पन्नोऽयं नवोदितः संस्कृत-कविः स्वकीय-सरस-रचना-कौशलेन पाठकानां हृदयमावर्जयति। अस्य रचनाकारस्य जन्म…
उत्तराखण्डस्य राज्यप्रतीकानि , पञ्चमः पाठः, आमोदिनी प्रथमः भागः
उत्तराखण्डस्य राज्यप्रतीकानि …
संस्कृतमहोत्सवः चतुर्थः पाठः आमोदिनी प्रथमः भागः
संस्कृत-महोत्सवः चतुर्थः पाठः अभ्यास-प्रश्नाः 1.पद्यांशान् योजयत- संस्कृतोत्सवं …
वृक्षारोपणम्, तृतीयः पाठः आमोदिनी, प्रथमः भागः
वृक्षारोपणम् तृतीयः पाठः अभ्यास-प्रश्ना: 1.शुद्धम् उच्चारणं कुरुत(सही उच्चारण करो)- वृक्षारोपणम् …
मातृभूमे! नमः प्रथमः पाठः आमोदिनी भाग-1
मातृभूमे! नमः अभ्यास-प्रश्नाः प्रश्न:-1 :- वन्दनां साभिनयं सस्वरं गायत। निर्देश :- विद्यार्थी अभिनय पूर्वक वन्दना का…