धनस्य सदुपयोगः, पञ्चमः पाठः, आमोदिनी भाग-2

आमोदिनी (द्वितीयः भागः) धनस्य सदुपयोगः                      …

विभाग एवं संकाय आदि के संस्कृत नाम

                   विभाग एवं संकाय आदि के संस्कृत नाम…

अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः आमोदिनी द्वितीयः भागः

  अस्माकं राष्ट्रिय-चिह्नानि चतुर्थः पाठः अभ्यास-प्रश्नाः  प्रश्न १. प्रश्नानाम् उत्तराणि लिखत (प्रश्नों के उत्तर लिखो) (क)…

सर्वधर्मसमभावः, तृतीयः पाठः, आमोदिनी द्वितीयः भागः

सर्वधर्मसमभावः                              …

डॉ.हेमचन्द्र बेलवालः

डॉ.हेमचन्द्रबेलवालः       जन्मपरिचयः शिक्षा च– उत्तराखण्डस्य नवोदितेषु संस्कृत-साहित्यकारेषु सुप्रसिद्धोऽयं कविः ‘डॉ.हेमचन्द्र बेलवालः’। अस्य कवेः जन्म जूनमासस्य…

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’

डॉ.कीर्तिवल्लभ शक्टा ‘शाकटायनः’        जन्मपरिचयः शिक्षा च- डॉ.कीर्तिवल्लभशक्टा उत्तराखण्डस्य समकालिक-संस्कृत-रचनाकारेषु यशस्वी विद्वान् अस्ति। अस्य संस्कृतसमुपासकस्य जन्म…

समकालिक संस्कृत पुस्तकों का विवरण, सहायक एवं सन्दर्भ ग्रन्थ सूची

                           समकालिक संस्कृत पुस्तकों…

error: Content is protected !!